Declension table of ?śabdarūpāvali

Deva

FeminineSingularDualPlural
Nominativeśabdarūpāvaliḥ śabdarūpāvalī śabdarūpāvalayaḥ
Vocativeśabdarūpāvale śabdarūpāvalī śabdarūpāvalayaḥ
Accusativeśabdarūpāvalim śabdarūpāvalī śabdarūpāvalīḥ
Instrumentalśabdarūpāvalyā śabdarūpāvalibhyām śabdarūpāvalibhiḥ
Dativeśabdarūpāvalyai śabdarūpāvalaye śabdarūpāvalibhyām śabdarūpāvalibhyaḥ
Ablativeśabdarūpāvalyāḥ śabdarūpāvaleḥ śabdarūpāvalibhyām śabdarūpāvalibhyaḥ
Genitiveśabdarūpāvalyāḥ śabdarūpāvaleḥ śabdarūpāvalyoḥ śabdarūpāvalīnām
Locativeśabdarūpāvalyām śabdarūpāvalau śabdarūpāvalyoḥ śabdarūpāvaliṣu

Compound śabdarūpāvali -

Adverb -śabdarūpāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria