Declension table of ?śabdarūpā

Deva

FeminineSingularDualPlural
Nominativeśabdarūpā śabdarūpe śabdarūpāḥ
Vocativeśabdarūpe śabdarūpe śabdarūpāḥ
Accusativeśabdarūpām śabdarūpe śabdarūpāḥ
Instrumentalśabdarūpayā śabdarūpābhyām śabdarūpābhiḥ
Dativeśabdarūpāyai śabdarūpābhyām śabdarūpābhyaḥ
Ablativeśabdarūpāyāḥ śabdarūpābhyām śabdarūpābhyaḥ
Genitiveśabdarūpāyāḥ śabdarūpayoḥ śabdarūpāṇām
Locativeśabdarūpāyām śabdarūpayoḥ śabdarūpāsu

Adverb -śabdarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria