Declension table of śabdarūpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śabdarūpaḥ | śabdarūpau | śabdarūpāḥ |
Vocative | śabdarūpa | śabdarūpau | śabdarūpāḥ |
Accusative | śabdarūpam | śabdarūpau | śabdarūpān |
Instrumental | śabdarūpeṇa | śabdarūpābhyām | śabdarūpaiḥ |
Dative | śabdarūpāya | śabdarūpābhyām | śabdarūpebhyaḥ |
Ablative | śabdarūpāt | śabdarūpābhyām | śabdarūpebhyaḥ |
Genitive | śabdarūpasya | śabdarūpayoḥ | śabdarūpāṇām |
Locative | śabdarūpe | śabdarūpayoḥ | śabdarūpeṣu |