Declension table of śabdarūpa

Deva

MasculineSingularDualPlural
Nominativeśabdarūpaḥ śabdarūpau śabdarūpāḥ
Vocativeśabdarūpa śabdarūpau śabdarūpāḥ
Accusativeśabdarūpam śabdarūpau śabdarūpān
Instrumentalśabdarūpeṇa śabdarūpābhyām śabdarūpaiḥ
Dativeśabdarūpāya śabdarūpābhyām śabdarūpebhyaḥ
Ablativeśabdarūpāt śabdarūpābhyām śabdarūpebhyaḥ
Genitiveśabdarūpasya śabdarūpayoḥ śabdarūpāṇām
Locativeśabdarūpe śabdarūpayoḥ śabdarūpeṣu

Compound śabdarūpa -

Adverb -śabdarūpam -śabdarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria