Declension table of ?śabdaratnamālā

Deva

FeminineSingularDualPlural
Nominativeśabdaratnamālā śabdaratnamāle śabdaratnamālāḥ
Vocativeśabdaratnamāle śabdaratnamāle śabdaratnamālāḥ
Accusativeśabdaratnamālām śabdaratnamāle śabdaratnamālāḥ
Instrumentalśabdaratnamālayā śabdaratnamālābhyām śabdaratnamālābhiḥ
Dativeśabdaratnamālāyai śabdaratnamālābhyām śabdaratnamālābhyaḥ
Ablativeśabdaratnamālāyāḥ śabdaratnamālābhyām śabdaratnamālābhyaḥ
Genitiveśabdaratnamālāyāḥ śabdaratnamālayoḥ śabdaratnamālānām
Locativeśabdaratnamālāyām śabdaratnamālayoḥ śabdaratnamālāsu

Adverb -śabdaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria