Declension table of ?śabdaratnāvalī

Deva

FeminineSingularDualPlural
Nominativeśabdaratnāvalī śabdaratnāvalyau śabdaratnāvalyaḥ
Vocativeśabdaratnāvali śabdaratnāvalyau śabdaratnāvalyaḥ
Accusativeśabdaratnāvalīm śabdaratnāvalyau śabdaratnāvalīḥ
Instrumentalśabdaratnāvalyā śabdaratnāvalībhyām śabdaratnāvalībhiḥ
Dativeśabdaratnāvalyai śabdaratnāvalībhyām śabdaratnāvalībhyaḥ
Ablativeśabdaratnāvalyāḥ śabdaratnāvalībhyām śabdaratnāvalībhyaḥ
Genitiveśabdaratnāvalyāḥ śabdaratnāvalyoḥ śabdaratnāvalīnām
Locativeśabdaratnāvalyām śabdaratnāvalyoḥ śabdaratnāvalīṣu

Compound śabdaratnāvali - śabdaratnāvalī -

Adverb -śabdaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria