Declension table of ?śabdaratna

Deva

NeuterSingularDualPlural
Nominativeśabdaratnam śabdaratne śabdaratnāni
Vocativeśabdaratna śabdaratne śabdaratnāni
Accusativeśabdaratnam śabdaratne śabdaratnāni
Instrumentalśabdaratnena śabdaratnābhyām śabdaratnaiḥ
Dativeśabdaratnāya śabdaratnābhyām śabdaratnebhyaḥ
Ablativeśabdaratnāt śabdaratnābhyām śabdaratnebhyaḥ
Genitiveśabdaratnasya śabdaratnayoḥ śabdaratnānām
Locativeśabdaratne śabdaratnayoḥ śabdaratneṣu

Compound śabdaratna -

Adverb -śabdaratnam -śabdaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria