Declension table of ?śabdarahita

Deva

NeuterSingularDualPlural
Nominativeśabdarahitam śabdarahite śabdarahitāni
Vocativeśabdarahita śabdarahite śabdarahitāni
Accusativeśabdarahitam śabdarahite śabdarahitāni
Instrumentalśabdarahitena śabdarahitābhyām śabdarahitaiḥ
Dativeśabdarahitāya śabdarahitābhyām śabdarahitebhyaḥ
Ablativeśabdarahitāt śabdarahitābhyām śabdarahitebhyaḥ
Genitiveśabdarahitasya śabdarahitayoḥ śabdarahitānām
Locativeśabdarahite śabdarahitayoḥ śabdarahiteṣu

Compound śabdarahita -

Adverb -śabdarahitam -śabdarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria