Declension table of ?śabdarāśimaheśvara

Deva

MasculineSingularDualPlural
Nominativeśabdarāśimaheśvaraḥ śabdarāśimaheśvarau śabdarāśimaheśvarāḥ
Vocativeśabdarāśimaheśvara śabdarāśimaheśvarau śabdarāśimaheśvarāḥ
Accusativeśabdarāśimaheśvaram śabdarāśimaheśvarau śabdarāśimaheśvarān
Instrumentalśabdarāśimaheśvareṇa śabdarāśimaheśvarābhyām śabdarāśimaheśvaraiḥ śabdarāśimaheśvarebhiḥ
Dativeśabdarāśimaheśvarāya śabdarāśimaheśvarābhyām śabdarāśimaheśvarebhyaḥ
Ablativeśabdarāśimaheśvarāt śabdarāśimaheśvarābhyām śabdarāśimaheśvarebhyaḥ
Genitiveśabdarāśimaheśvarasya śabdarāśimaheśvarayoḥ śabdarāśimaheśvarāṇām
Locativeśabdarāśimaheśvare śabdarāśimaheśvarayoḥ śabdarāśimaheśvareṣu

Compound śabdarāśimaheśvara -

Adverb -śabdarāśimaheśvaram -śabdarāśimaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria