Declension table of ?śabdapramāṇa

Deva

NeuterSingularDualPlural
Nominativeśabdapramāṇam śabdapramāṇe śabdapramāṇāni
Vocativeśabdapramāṇa śabdapramāṇe śabdapramāṇāni
Accusativeśabdapramāṇam śabdapramāṇe śabdapramāṇāni
Instrumentalśabdapramāṇena śabdapramāṇābhyām śabdapramāṇaiḥ
Dativeśabdapramāṇāya śabdapramāṇābhyām śabdapramāṇebhyaḥ
Ablativeśabdapramāṇāt śabdapramāṇābhyām śabdapramāṇebhyaḥ
Genitiveśabdapramāṇasya śabdapramāṇayoḥ śabdapramāṇānām
Locativeśabdapramāṇe śabdapramāṇayoḥ śabdapramāṇeṣu

Compound śabdapramāṇa -

Adverb -śabdapramāṇam -śabdapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria