Declension table of ?śabdaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśabdaprakāśaḥ śabdaprakāśau śabdaprakāśāḥ
Vocativeśabdaprakāśa śabdaprakāśau śabdaprakāśāḥ
Accusativeśabdaprakāśam śabdaprakāśau śabdaprakāśān
Instrumentalśabdaprakāśena śabdaprakāśābhyām śabdaprakāśaiḥ
Dativeśabdaprakāśāya śabdaprakāśābhyām śabdaprakāśebhyaḥ
Ablativeśabdaprakāśāt śabdaprakāśābhyām śabdaprakāśebhyaḥ
Genitiveśabdaprakāśasya śabdaprakāśayoḥ śabdaprakāśānām
Locativeśabdaprakāśe śabdaprakāśayoḥ śabdaprakāśeṣu

Compound śabdaprakāśa -

Adverb -śabdaprakāśam -śabdaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria