Declension table of ?śabdaprabhedanāmamālā

Deva

FeminineSingularDualPlural
Nominativeśabdaprabhedanāmamālā śabdaprabhedanāmamāle śabdaprabhedanāmamālāḥ
Vocativeśabdaprabhedanāmamāle śabdaprabhedanāmamāle śabdaprabhedanāmamālāḥ
Accusativeśabdaprabhedanāmamālām śabdaprabhedanāmamāle śabdaprabhedanāmamālāḥ
Instrumentalśabdaprabhedanāmamālayā śabdaprabhedanāmamālābhyām śabdaprabhedanāmamālābhiḥ
Dativeśabdaprabhedanāmamālāyai śabdaprabhedanāmamālābhyām śabdaprabhedanāmamālābhyaḥ
Ablativeśabdaprabhedanāmamālāyāḥ śabdaprabhedanāmamālābhyām śabdaprabhedanāmamālābhyaḥ
Genitiveśabdaprabhedanāmamālāyāḥ śabdaprabhedanāmamālayoḥ śabdaprabhedanāmamālānām
Locativeśabdaprabhedanāmamālāyām śabdaprabhedanāmamālayoḥ śabdaprabhedanāmamālāsu

Adverb -śabdaprabhedanāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria