Declension table of ?śabdaprabhedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śabdaprabhedaḥ | śabdaprabhedau | śabdaprabhedāḥ |
Vocative | śabdaprabheda | śabdaprabhedau | śabdaprabhedāḥ |
Accusative | śabdaprabhedam | śabdaprabhedau | śabdaprabhedān |
Instrumental | śabdaprabhedena | śabdaprabhedābhyām | śabdaprabhedaiḥ |
Dative | śabdaprabhedāya | śabdaprabhedābhyām | śabdaprabhedebhyaḥ |
Ablative | śabdaprabhedāt | śabdaprabhedābhyām | śabdaprabhedebhyaḥ |
Genitive | śabdaprabhedasya | śabdaprabhedayoḥ | śabdaprabhedānām |
Locative | śabdaprabhede | śabdaprabhedayoḥ | śabdaprabhedeṣu |