Declension table of ?śabdaprabheda

Deva

MasculineSingularDualPlural
Nominativeśabdaprabhedaḥ śabdaprabhedau śabdaprabhedāḥ
Vocativeśabdaprabheda śabdaprabhedau śabdaprabhedāḥ
Accusativeśabdaprabhedam śabdaprabhedau śabdaprabhedān
Instrumentalśabdaprabhedena śabdaprabhedābhyām śabdaprabhedaiḥ śabdaprabhedebhiḥ
Dativeśabdaprabhedāya śabdaprabhedābhyām śabdaprabhedebhyaḥ
Ablativeśabdaprabhedāt śabdaprabhedābhyām śabdaprabhedebhyaḥ
Genitiveśabdaprabhedasya śabdaprabhedayoḥ śabdaprabhedānām
Locativeśabdaprabhede śabdaprabhedayoḥ śabdaprabhedeṣu

Compound śabdaprabheda -

Adverb -śabdaprabhedam -śabdaprabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria