Declension table of ?śabdapati

Deva

MasculineSingularDualPlural
Nominativeśabdapatiḥ śabdapatī śabdapatayaḥ
Vocativeśabdapate śabdapatī śabdapatayaḥ
Accusativeśabdapatim śabdapatī śabdapatīn
Instrumentalśabdapatinā śabdapatibhyām śabdapatibhiḥ
Dativeśabdapataye śabdapatibhyām śabdapatibhyaḥ
Ablativeśabdapateḥ śabdapatibhyām śabdapatibhyaḥ
Genitiveśabdapateḥ śabdapatyoḥ śabdapatīnām
Locativeśabdapatau śabdapatyoḥ śabdapatiṣu

Compound śabdapati -

Adverb -śabdapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria