Declension table of ?śabdapātin

Deva

MasculineSingularDualPlural
Nominativeśabdapātī śabdapātinau śabdapātinaḥ
Vocativeśabdapātin śabdapātinau śabdapātinaḥ
Accusativeśabdapātinam śabdapātinau śabdapātinaḥ
Instrumentalśabdapātinā śabdapātibhyām śabdapātibhiḥ
Dativeśabdapātine śabdapātibhyām śabdapātibhyaḥ
Ablativeśabdapātinaḥ śabdapātibhyām śabdapātibhyaḥ
Genitiveśabdapātinaḥ śabdapātinoḥ śabdapātinām
Locativeśabdapātini śabdapātinoḥ śabdapātiṣu

Compound śabdapāti -

Adverb -śabdapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria