Declension table of ?śabdapāṭha

Deva

MasculineSingularDualPlural
Nominativeśabdapāṭhaḥ śabdapāṭhau śabdapāṭhāḥ
Vocativeśabdapāṭha śabdapāṭhau śabdapāṭhāḥ
Accusativeśabdapāṭham śabdapāṭhau śabdapāṭhān
Instrumentalśabdapāṭhena śabdapāṭhābhyām śabdapāṭhaiḥ śabdapāṭhebhiḥ
Dativeśabdapāṭhāya śabdapāṭhābhyām śabdapāṭhebhyaḥ
Ablativeśabdapāṭhāt śabdapāṭhābhyām śabdapāṭhebhyaḥ
Genitiveśabdapāṭhasya śabdapāṭhayoḥ śabdapāṭhānām
Locativeśabdapāṭhe śabdapāṭhayoḥ śabdapāṭheṣu

Compound śabdapāṭha -

Adverb -śabdapāṭham -śabdapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria