Declension table of ?śabdanityatāvicāra

Deva

MasculineSingularDualPlural
Nominativeśabdanityatāvicāraḥ śabdanityatāvicārau śabdanityatāvicārāḥ
Vocativeśabdanityatāvicāra śabdanityatāvicārau śabdanityatāvicārāḥ
Accusativeśabdanityatāvicāram śabdanityatāvicārau śabdanityatāvicārān
Instrumentalśabdanityatāvicāreṇa śabdanityatāvicārābhyām śabdanityatāvicāraiḥ śabdanityatāvicārebhiḥ
Dativeśabdanityatāvicārāya śabdanityatāvicārābhyām śabdanityatāvicārebhyaḥ
Ablativeśabdanityatāvicārāt śabdanityatāvicārābhyām śabdanityatāvicārebhyaḥ
Genitiveśabdanityatāvicārasya śabdanityatāvicārayoḥ śabdanityatāvicārāṇām
Locativeśabdanityatāvicāre śabdanityatāvicārayoḥ śabdanityatāvicāreṣu

Compound śabdanityatāvicāra -

Adverb -śabdanityatāvicāram -śabdanityatāvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria