Declension table of ?śabdanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeśabdanirūpaṇam śabdanirūpaṇe śabdanirūpaṇāni
Vocativeśabdanirūpaṇa śabdanirūpaṇe śabdanirūpaṇāni
Accusativeśabdanirūpaṇam śabdanirūpaṇe śabdanirūpaṇāni
Instrumentalśabdanirūpaṇena śabdanirūpaṇābhyām śabdanirūpaṇaiḥ
Dativeśabdanirūpaṇāya śabdanirūpaṇābhyām śabdanirūpaṇebhyaḥ
Ablativeśabdanirūpaṇāt śabdanirūpaṇābhyām śabdanirūpaṇebhyaḥ
Genitiveśabdanirūpaṇasya śabdanirūpaṇayoḥ śabdanirūpaṇānām
Locativeśabdanirūpaṇe śabdanirūpaṇayoḥ śabdanirūpaṇeṣu

Compound śabdanirūpaṇa -

Adverb -śabdanirūpaṇam -śabdanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria