Declension table of ?śabdanirṇaya

Deva

MasculineSingularDualPlural
Nominativeśabdanirṇayaḥ śabdanirṇayau śabdanirṇayāḥ
Vocativeśabdanirṇaya śabdanirṇayau śabdanirṇayāḥ
Accusativeśabdanirṇayam śabdanirṇayau śabdanirṇayān
Instrumentalśabdanirṇayena śabdanirṇayābhyām śabdanirṇayaiḥ
Dativeśabdanirṇayāya śabdanirṇayābhyām śabdanirṇayebhyaḥ
Ablativeśabdanirṇayāt śabdanirṇayābhyām śabdanirṇayebhyaḥ
Genitiveśabdanirṇayasya śabdanirṇayayoḥ śabdanirṇayānām
Locativeśabdanirṇaye śabdanirṇayayoḥ śabdanirṇayeṣu

Compound śabdanirṇaya -

Adverb -śabdanirṇayam -śabdanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria