Declension table of ?śabdanīya

Deva

NeuterSingularDualPlural
Nominativeśabdanīyam śabdanīye śabdanīyāni
Vocativeśabdanīya śabdanīye śabdanīyāni
Accusativeśabdanīyam śabdanīye śabdanīyāni
Instrumentalśabdanīyena śabdanīyābhyām śabdanīyaiḥ
Dativeśabdanīyāya śabdanīyābhyām śabdanīyebhyaḥ
Ablativeśabdanīyāt śabdanīyābhyām śabdanīyebhyaḥ
Genitiveśabdanīyasya śabdanīyayoḥ śabdanīyānām
Locativeśabdanīye śabdanīyayoḥ śabdanīyeṣu

Compound śabdanīya -

Adverb -śabdanīyam -śabdanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria