Declension table of ?śabdanīya

Deva

MasculineSingularDualPlural
Nominativeśabdanīyaḥ śabdanīyau śabdanīyāḥ
Vocativeśabdanīya śabdanīyau śabdanīyāḥ
Accusativeśabdanīyam śabdanīyau śabdanīyān
Instrumentalśabdanīyena śabdanīyābhyām śabdanīyaiḥ śabdanīyebhiḥ
Dativeśabdanīyāya śabdanīyābhyām śabdanīyebhyaḥ
Ablativeśabdanīyāt śabdanīyābhyām śabdanīyebhyaḥ
Genitiveśabdanīyasya śabdanīyayoḥ śabdanīyānām
Locativeśabdanīye śabdanīyayoḥ śabdanīyeṣu

Compound śabdanīya -

Adverb -śabdanīyam -śabdanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria