Declension table of śabdana

Deva

NeuterSingularDualPlural
Nominativeśabdanam śabdane śabdanāni
Vocativeśabdana śabdane śabdanāni
Accusativeśabdanam śabdane śabdanāni
Instrumentalśabdanena śabdanābhyām śabdanaiḥ
Dativeśabdanāya śabdanābhyām śabdanebhyaḥ
Ablativeśabdanāt śabdanābhyām śabdanebhyaḥ
Genitiveśabdanasya śabdanayoḥ śabdanānām
Locativeśabdane śabdanayoḥ śabdaneṣu

Compound śabdana -

Adverb -śabdanam -śabdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria