Declension table of ?śabdanṛtya

Deva

NeuterSingularDualPlural
Nominativeśabdanṛtyam śabdanṛtye śabdanṛtyāni
Vocativeśabdanṛtya śabdanṛtye śabdanṛtyāni
Accusativeśabdanṛtyam śabdanṛtye śabdanṛtyāni
Instrumentalśabdanṛtyena śabdanṛtyābhyām śabdanṛtyaiḥ
Dativeśabdanṛtyāya śabdanṛtyābhyām śabdanṛtyebhyaḥ
Ablativeśabdanṛtyāt śabdanṛtyābhyām śabdanṛtyebhyaḥ
Genitiveśabdanṛtyasya śabdanṛtyayoḥ śabdanṛtyānām
Locativeśabdanṛtye śabdanṛtyayoḥ śabdanṛtyeṣu

Compound śabdanṛtya -

Adverb -śabdanṛtyam -śabdanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria