Declension table of ?śabdamuktāmahārṇava

Deva

MasculineSingularDualPlural
Nominativeśabdamuktāmahārṇavaḥ śabdamuktāmahārṇavau śabdamuktāmahārṇavāḥ
Vocativeśabdamuktāmahārṇava śabdamuktāmahārṇavau śabdamuktāmahārṇavāḥ
Accusativeśabdamuktāmahārṇavam śabdamuktāmahārṇavau śabdamuktāmahārṇavān
Instrumentalśabdamuktāmahārṇavena śabdamuktāmahārṇavābhyām śabdamuktāmahārṇavaiḥ śabdamuktāmahārṇavebhiḥ
Dativeśabdamuktāmahārṇavāya śabdamuktāmahārṇavābhyām śabdamuktāmahārṇavebhyaḥ
Ablativeśabdamuktāmahārṇavāt śabdamuktāmahārṇavābhyām śabdamuktāmahārṇavebhyaḥ
Genitiveśabdamuktāmahārṇavasya śabdamuktāmahārṇavayoḥ śabdamuktāmahārṇavānām
Locativeśabdamuktāmahārṇave śabdamuktāmahārṇavayoḥ śabdamuktāmahārṇaveṣu

Compound śabdamuktāmahārṇava -

Adverb -śabdamuktāmahārṇavam -śabdamuktāmahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria