Declension table of ?śabdamayī

Deva

FeminineSingularDualPlural
Nominativeśabdamayī śabdamayyau śabdamayyaḥ
Vocativeśabdamayi śabdamayyau śabdamayyaḥ
Accusativeśabdamayīm śabdamayyau śabdamayīḥ
Instrumentalśabdamayyā śabdamayībhyām śabdamayībhiḥ
Dativeśabdamayyai śabdamayībhyām śabdamayībhyaḥ
Ablativeśabdamayyāḥ śabdamayībhyām śabdamayībhyaḥ
Genitiveśabdamayyāḥ śabdamayyoḥ śabdamayīnām
Locativeśabdamayyām śabdamayyoḥ śabdamayīṣu

Compound śabdamayi - śabdamayī -

Adverb -śabdamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria