Declension table of śabdamaya

Deva

MasculineSingularDualPlural
Nominativeśabdamayaḥ śabdamayau śabdamayāḥ
Vocativeśabdamaya śabdamayau śabdamayāḥ
Accusativeśabdamayam śabdamayau śabdamayān
Instrumentalśabdamayena śabdamayābhyām śabdamayaiḥ
Dativeśabdamayāya śabdamayābhyām śabdamayebhyaḥ
Ablativeśabdamayāt śabdamayābhyām śabdamayebhyaḥ
Genitiveśabdamayasya śabdamayayoḥ śabdamayānām
Locativeśabdamaye śabdamayayoḥ śabdamayeṣu

Compound śabdamaya -

Adverb -śabdamayam -śabdamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria