Declension table of ?śabdamālikā

Deva

FeminineSingularDualPlural
Nominativeśabdamālikā śabdamālike śabdamālikāḥ
Vocativeśabdamālike śabdamālike śabdamālikāḥ
Accusativeśabdamālikām śabdamālike śabdamālikāḥ
Instrumentalśabdamālikayā śabdamālikābhyām śabdamālikābhiḥ
Dativeśabdamālikāyai śabdamālikābhyām śabdamālikābhyaḥ
Ablativeśabdamālikāyāḥ śabdamālikābhyām śabdamālikābhyaḥ
Genitiveśabdamālikāyāḥ śabdamālikayoḥ śabdamālikānām
Locativeśabdamālikāyām śabdamālikayoḥ śabdamālikāsu

Adverb -śabdamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria