Declension table of ?śabdamaṇivyākhyā

Deva

FeminineSingularDualPlural
Nominativeśabdamaṇivyākhyā śabdamaṇivyākhye śabdamaṇivyākhyāḥ
Vocativeśabdamaṇivyākhye śabdamaṇivyākhye śabdamaṇivyākhyāḥ
Accusativeśabdamaṇivyākhyām śabdamaṇivyākhye śabdamaṇivyākhyāḥ
Instrumentalśabdamaṇivyākhyayā śabdamaṇivyākhyābhyām śabdamaṇivyākhyābhiḥ
Dativeśabdamaṇivyākhyāyai śabdamaṇivyākhyābhyām śabdamaṇivyākhyābhyaḥ
Ablativeśabdamaṇivyākhyāyāḥ śabdamaṇivyākhyābhyām śabdamaṇivyākhyābhyaḥ
Genitiveśabdamaṇivyākhyāyāḥ śabdamaṇivyākhyayoḥ śabdamaṇivyākhyānām
Locativeśabdamaṇivyākhyāyām śabdamaṇivyākhyayoḥ śabdamaṇivyākhyāsu

Adverb -śabdamaṇivyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria