Declension table of ?śabdaliṅgārthacandrikā

Deva

FeminineSingularDualPlural
Nominativeśabdaliṅgārthacandrikā śabdaliṅgārthacandrike śabdaliṅgārthacandrikāḥ
Vocativeśabdaliṅgārthacandrike śabdaliṅgārthacandrike śabdaliṅgārthacandrikāḥ
Accusativeśabdaliṅgārthacandrikām śabdaliṅgārthacandrike śabdaliṅgārthacandrikāḥ
Instrumentalśabdaliṅgārthacandrikayā śabdaliṅgārthacandrikābhyām śabdaliṅgārthacandrikābhiḥ
Dativeśabdaliṅgārthacandrikāyai śabdaliṅgārthacandrikābhyām śabdaliṅgārthacandrikābhyaḥ
Ablativeśabdaliṅgārthacandrikāyāḥ śabdaliṅgārthacandrikābhyām śabdaliṅgārthacandrikābhyaḥ
Genitiveśabdaliṅgārthacandrikāyāḥ śabdaliṅgārthacandrikayoḥ śabdaliṅgārthacandrikāṇām
Locativeśabdaliṅgārthacandrikāyām śabdaliṅgārthacandrikayoḥ śabdaliṅgārthacandrikāsu

Adverb -śabdaliṅgārthacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria