Declension table of śabdakośa

Deva

MasculineSingularDualPlural
Nominativeśabdakośaḥ śabdakośau śabdakośāḥ
Vocativeśabdakośa śabdakośau śabdakośāḥ
Accusativeśabdakośam śabdakośau śabdakośān
Instrumentalśabdakośena śabdakośābhyām śabdakośaiḥ
Dativeśabdakośāya śabdakośābhyām śabdakośebhyaḥ
Ablativeśabdakośāt śabdakośābhyām śabdakośebhyaḥ
Genitiveśabdakośasya śabdakośayoḥ śabdakośānām
Locativeśabdakośe śabdakośayoḥ śabdakośeṣu

Compound śabdakośa -

Adverb -śabdakośam -śabdakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria