Declension table of ?śabdakhaṇḍaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśabdakhaṇḍaprakāśaḥ śabdakhaṇḍaprakāśau śabdakhaṇḍaprakāśāḥ
Vocativeśabdakhaṇḍaprakāśa śabdakhaṇḍaprakāśau śabdakhaṇḍaprakāśāḥ
Accusativeśabdakhaṇḍaprakāśam śabdakhaṇḍaprakāśau śabdakhaṇḍaprakāśān
Instrumentalśabdakhaṇḍaprakāśena śabdakhaṇḍaprakāśābhyām śabdakhaṇḍaprakāśaiḥ śabdakhaṇḍaprakāśebhiḥ
Dativeśabdakhaṇḍaprakāśāya śabdakhaṇḍaprakāśābhyām śabdakhaṇḍaprakāśebhyaḥ
Ablativeśabdakhaṇḍaprakāśāt śabdakhaṇḍaprakāśābhyām śabdakhaṇḍaprakāśebhyaḥ
Genitiveśabdakhaṇḍaprakāśasya śabdakhaṇḍaprakāśayoḥ śabdakhaṇḍaprakāśānām
Locativeśabdakhaṇḍaprakāśe śabdakhaṇḍaprakāśayoḥ śabdakhaṇḍaprakāśeṣu

Compound śabdakhaṇḍaprakāśa -

Adverb -śabdakhaṇḍaprakāśam -śabdakhaṇḍaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria