Declension table of ?śabdakarman

Deva

MasculineSingularDualPlural
Nominativeśabdakarmā śabdakarmāṇau śabdakarmāṇaḥ
Vocativeśabdakarman śabdakarmāṇau śabdakarmāṇaḥ
Accusativeśabdakarmāṇam śabdakarmāṇau śabdakarmaṇaḥ
Instrumentalśabdakarmaṇā śabdakarmabhyām śabdakarmabhiḥ
Dativeśabdakarmaṇe śabdakarmabhyām śabdakarmabhyaḥ
Ablativeśabdakarmaṇaḥ śabdakarmabhyām śabdakarmabhyaḥ
Genitiveśabdakarmaṇaḥ śabdakarmaṇoḥ śabdakarmaṇām
Locativeśabdakarmaṇi śabdakarmaṇoḥ śabdakarmasu

Compound śabdakarma -

Adverb -śabdakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria