Declension table of ?śabdakāriṇī

Deva

FeminineSingularDualPlural
Nominativeśabdakāriṇī śabdakāriṇyau śabdakāriṇyaḥ
Vocativeśabdakāriṇi śabdakāriṇyau śabdakāriṇyaḥ
Accusativeśabdakāriṇīm śabdakāriṇyau śabdakāriṇīḥ
Instrumentalśabdakāriṇyā śabdakāriṇībhyām śabdakāriṇībhiḥ
Dativeśabdakāriṇyai śabdakāriṇībhyām śabdakāriṇībhyaḥ
Ablativeśabdakāriṇyāḥ śabdakāriṇībhyām śabdakāriṇībhyaḥ
Genitiveśabdakāriṇyāḥ śabdakāriṇyoḥ śabdakāriṇīnām
Locativeśabdakāriṇyām śabdakāriṇyoḥ śabdakāriṇīṣu

Compound śabdakāriṇi - śabdakāriṇī -

Adverb -śabdakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria