Declension table of śabdakāra

Deva

MasculineSingularDualPlural
Nominativeśabdakāraḥ śabdakārau śabdakārāḥ
Vocativeśabdakāra śabdakārau śabdakārāḥ
Accusativeśabdakāram śabdakārau śabdakārān
Instrumentalśabdakāreṇa śabdakārābhyām śabdakāraiḥ
Dativeśabdakārāya śabdakārābhyām śabdakārebhyaḥ
Ablativeśabdakārāt śabdakārābhyām śabdakārebhyaḥ
Genitiveśabdakārasya śabdakārayoḥ śabdakārāṇām
Locativeśabdakāre śabdakārayoḥ śabdakāreṣu

Compound śabdakāra -

Adverb -śabdakāram -śabdakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria