Declension table of ?śabdaka

Deva

MasculineSingularDualPlural
Nominativeśabdakaḥ śabdakau śabdakāḥ
Vocativeśabdaka śabdakau śabdakāḥ
Accusativeśabdakam śabdakau śabdakān
Instrumentalśabdakena śabdakābhyām śabdakaiḥ śabdakebhiḥ
Dativeśabdakāya śabdakābhyām śabdakebhyaḥ
Ablativeśabdakāt śabdakābhyām śabdakebhyaḥ
Genitiveśabdakasya śabdakayoḥ śabdakānām
Locativeśabdake śabdakayoḥ śabdakeṣu

Compound śabdaka -

Adverb -śabdakam -śabdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria