Declension table of ?śabdajā

Deva

FeminineSingularDualPlural
Nominativeśabdajā śabdaje śabdajāḥ
Vocativeśabdaje śabdaje śabdajāḥ
Accusativeśabdajām śabdaje śabdajāḥ
Instrumentalśabdajayā śabdajābhyām śabdajābhiḥ
Dativeśabdajāyai śabdajābhyām śabdajābhyaḥ
Ablativeśabdajāyāḥ śabdajābhyām śabdajābhyaḥ
Genitiveśabdajāyāḥ śabdajayoḥ śabdajānām
Locativeśabdajāyām śabdajayoḥ śabdajāsu

Adverb -śabdajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria