Declension table of ?śabdaja

Deva

NeuterSingularDualPlural
Nominativeśabdajam śabdaje śabdajāni
Vocativeśabdaja śabdaje śabdajāni
Accusativeśabdajam śabdaje śabdajāni
Instrumentalśabdajena śabdajābhyām śabdajaiḥ
Dativeśabdajāya śabdajābhyām śabdajebhyaḥ
Ablativeśabdajāt śabdajābhyām śabdajebhyaḥ
Genitiveśabdajasya śabdajayoḥ śabdajānām
Locativeśabdaje śabdajayoḥ śabdajeṣu

Compound śabdaja -

Adverb -śabdajam -śabdajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria