Declension table of śabdaguṇa

Deva

MasculineSingularDualPlural
Nominativeśabdaguṇaḥ śabdaguṇau śabdaguṇāḥ
Vocativeśabdaguṇa śabdaguṇau śabdaguṇāḥ
Accusativeśabdaguṇam śabdaguṇau śabdaguṇān
Instrumentalśabdaguṇena śabdaguṇābhyām śabdaguṇaiḥ śabdaguṇebhiḥ
Dativeśabdaguṇāya śabdaguṇābhyām śabdaguṇebhyaḥ
Ablativeśabdaguṇāt śabdaguṇābhyām śabdaguṇebhyaḥ
Genitiveśabdaguṇasya śabdaguṇayoḥ śabdaguṇānām
Locativeśabdaguṇe śabdaguṇayoḥ śabdaguṇeṣu

Compound śabdaguṇa -

Adverb -śabdaguṇam -śabdaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria