Declension table of ?śabdagraha

Deva

MasculineSingularDualPlural
Nominativeśabdagrahaḥ śabdagrahau śabdagrahāḥ
Vocativeśabdagraha śabdagrahau śabdagrahāḥ
Accusativeśabdagraham śabdagrahau śabdagrahān
Instrumentalśabdagraheṇa śabdagrahābhyām śabdagrahaiḥ śabdagrahebhiḥ
Dativeśabdagrahāya śabdagrahābhyām śabdagrahebhyaḥ
Ablativeśabdagrahāt śabdagrahābhyām śabdagrahebhyaḥ
Genitiveśabdagrahasya śabdagrahayoḥ śabdagrahāṇām
Locativeśabdagrahe śabdagrahayoḥ śabdagraheṣu

Compound śabdagraha -

Adverb -śabdagraham -śabdagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria