Declension table of ?śabdagrāma

Deva

MasculineSingularDualPlural
Nominativeśabdagrāmaḥ śabdagrāmau śabdagrāmāḥ
Vocativeśabdagrāma śabdagrāmau śabdagrāmāḥ
Accusativeśabdagrāmam śabdagrāmau śabdagrāmān
Instrumentalśabdagrāmeṇa śabdagrāmābhyām śabdagrāmaiḥ śabdagrāmebhiḥ
Dativeśabdagrāmāya śabdagrāmābhyām śabdagrāmebhyaḥ
Ablativeśabdagrāmāt śabdagrāmābhyām śabdagrāmebhyaḥ
Genitiveśabdagrāmasya śabdagrāmayoḥ śabdagrāmāṇām
Locativeśabdagrāme śabdagrāmayoḥ śabdagrāmeṣu

Compound śabdagrāma -

Adverb -śabdagrāmam -śabdagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria