Declension table of ?śabdagocara

Deva

MasculineSingularDualPlural
Nominativeśabdagocaraḥ śabdagocarau śabdagocarāḥ
Vocativeśabdagocara śabdagocarau śabdagocarāḥ
Accusativeśabdagocaram śabdagocarau śabdagocarān
Instrumentalśabdagocareṇa śabdagocarābhyām śabdagocaraiḥ śabdagocarebhiḥ
Dativeśabdagocarāya śabdagocarābhyām śabdagocarebhyaḥ
Ablativeśabdagocarāt śabdagocarābhyām śabdagocarebhyaḥ
Genitiveśabdagocarasya śabdagocarayoḥ śabdagocarāṇām
Locativeśabdagocare śabdagocarayoḥ śabdagocareṣu

Compound śabdagocara -

Adverb -śabdagocaram -śabdagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria