Declension table of ?śabdagata

Deva

NeuterSingularDualPlural
Nominativeśabdagatam śabdagate śabdagatāni
Vocativeśabdagata śabdagate śabdagatāni
Accusativeśabdagatam śabdagate śabdagatāni
Instrumentalśabdagatena śabdagatābhyām śabdagataiḥ
Dativeśabdagatāya śabdagatābhyām śabdagatebhyaḥ
Ablativeśabdagatāt śabdagatābhyām śabdagatebhyaḥ
Genitiveśabdagatasya śabdagatayoḥ śabdagatānām
Locativeśabdagate śabdagatayoḥ śabdagateṣu

Compound śabdagata -

Adverb -śabdagatam -śabdagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria