Declension table of ?śabdaga

Deva

MasculineSingularDualPlural
Nominativeśabdagaḥ śabdagau śabdagāḥ
Vocativeśabdaga śabdagau śabdagāḥ
Accusativeśabdagam śabdagau śabdagān
Instrumentalśabdagena śabdagābhyām śabdagaiḥ śabdagebhiḥ
Dativeśabdagāya śabdagābhyām śabdagebhyaḥ
Ablativeśabdagāt śabdagābhyām śabdagebhyaḥ
Genitiveśabdagasya śabdagayoḥ śabdagānām
Locativeśabdage śabdagayoḥ śabdageṣu

Compound śabdaga -

Adverb -śabdagam -śabdagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria