Declension table of ?śabdadīpikā

Deva

FeminineSingularDualPlural
Nominativeśabdadīpikā śabdadīpike śabdadīpikāḥ
Vocativeśabdadīpike śabdadīpike śabdadīpikāḥ
Accusativeśabdadīpikām śabdadīpike śabdadīpikāḥ
Instrumentalśabdadīpikayā śabdadīpikābhyām śabdadīpikābhiḥ
Dativeśabdadīpikāyai śabdadīpikābhyām śabdadīpikābhyaḥ
Ablativeśabdadīpikāyāḥ śabdadīpikābhyām śabdadīpikābhyaḥ
Genitiveśabdadīpikāyāḥ śabdadīpikayoḥ śabdadīpikānām
Locativeśabdadīpikāyām śabdadīpikayoḥ śabdadīpikāsu

Adverb -śabdadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria