Declension table of ?śabdacyuta

Deva

NeuterSingularDualPlural
Nominativeśabdacyutam śabdacyute śabdacyutāni
Vocativeśabdacyuta śabdacyute śabdacyutāni
Accusativeśabdacyutam śabdacyute śabdacyutāni
Instrumentalśabdacyutena śabdacyutābhyām śabdacyutaiḥ
Dativeśabdacyutāya śabdacyutābhyām śabdacyutebhyaḥ
Ablativeśabdacyutāt śabdacyutābhyām śabdacyutebhyaḥ
Genitiveśabdacyutasya śabdacyutayoḥ śabdacyutānām
Locativeśabdacyute śabdacyutayoḥ śabdacyuteṣu

Compound śabdacyuta -

Adverb -śabdacyutam -śabdacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria