Declension table of ?śabdacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśabdacintāmaṇiḥ śabdacintāmaṇī śabdacintāmaṇayaḥ
Vocativeśabdacintāmaṇe śabdacintāmaṇī śabdacintāmaṇayaḥ
Accusativeśabdacintāmaṇim śabdacintāmaṇī śabdacintāmaṇīn
Instrumentalśabdacintāmaṇinā śabdacintāmaṇibhyām śabdacintāmaṇibhiḥ
Dativeśabdacintāmaṇaye śabdacintāmaṇibhyām śabdacintāmaṇibhyaḥ
Ablativeśabdacintāmaṇeḥ śabdacintāmaṇibhyām śabdacintāmaṇibhyaḥ
Genitiveśabdacintāmaṇeḥ śabdacintāmaṇyoḥ śabdacintāmaṇīnām
Locativeśabdacintāmaṇau śabdacintāmaṇyoḥ śabdacintāmaṇiṣu

Compound śabdacintāmaṇi -

Adverb -śabdacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria