Declension table of ?śabdacāli

Deva

FeminineSingularDualPlural
Nominativeśabdacāliḥ śabdacālī śabdacālayaḥ
Vocativeśabdacāle śabdacālī śabdacālayaḥ
Accusativeśabdacālim śabdacālī śabdacālīḥ
Instrumentalśabdacālyā śabdacālibhyām śabdacālibhiḥ
Dativeśabdacālyai śabdacālaye śabdacālibhyām śabdacālibhyaḥ
Ablativeśabdacālyāḥ śabdacāleḥ śabdacālibhyām śabdacālibhyaḥ
Genitiveśabdacālyāḥ śabdacāleḥ śabdacālyoḥ śabdacālīnām
Locativeśabdacālyām śabdacālau śabdacālyoḥ śabdacāliṣu

Compound śabdacāli -

Adverb -śabdacāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria