Declension table of ?śabdabrahmamaya

Deva

MasculineSingularDualPlural
Nominativeśabdabrahmamayaḥ śabdabrahmamayau śabdabrahmamayāḥ
Vocativeśabdabrahmamaya śabdabrahmamayau śabdabrahmamayāḥ
Accusativeśabdabrahmamayam śabdabrahmamayau śabdabrahmamayān
Instrumentalśabdabrahmamayeṇa śabdabrahmamayābhyām śabdabrahmamayaiḥ śabdabrahmamayebhiḥ
Dativeśabdabrahmamayāya śabdabrahmamayābhyām śabdabrahmamayebhyaḥ
Ablativeśabdabrahmamayāt śabdabrahmamayābhyām śabdabrahmamayebhyaḥ
Genitiveśabdabrahmamayasya śabdabrahmamayayoḥ śabdabrahmamayāṇām
Locativeśabdabrahmamaye śabdabrahmamayayoḥ śabdabrahmamayeṣu

Compound śabdabrahmamaya -

Adverb -śabdabrahmamayam -śabdabrahmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria