Declension table of ?śabdabodhaprakriyā

Deva

FeminineSingularDualPlural
Nominativeśabdabodhaprakriyā śabdabodhaprakriye śabdabodhaprakriyāḥ
Vocativeśabdabodhaprakriye śabdabodhaprakriye śabdabodhaprakriyāḥ
Accusativeśabdabodhaprakriyām śabdabodhaprakriye śabdabodhaprakriyāḥ
Instrumentalśabdabodhaprakriyayā śabdabodhaprakriyābhyām śabdabodhaprakriyābhiḥ
Dativeśabdabodhaprakriyāyai śabdabodhaprakriyābhyām śabdabodhaprakriyābhyaḥ
Ablativeśabdabodhaprakriyāyāḥ śabdabodhaprakriyābhyām śabdabodhaprakriyābhyaḥ
Genitiveśabdabodhaprakriyāyāḥ śabdabodhaprakriyayoḥ śabdabodhaprakriyāṇām
Locativeśabdabodhaprakriyāyām śabdabodhaprakriyayoḥ śabdabodhaprakriyāsu

Adverb -śabdabodhaprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria