Declension table of ?śabdabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśabdabhūṣaṇam śabdabhūṣaṇe śabdabhūṣaṇāni
Vocativeśabdabhūṣaṇa śabdabhūṣaṇe śabdabhūṣaṇāni
Accusativeśabdabhūṣaṇam śabdabhūṣaṇe śabdabhūṣaṇāni
Instrumentalśabdabhūṣaṇena śabdabhūṣaṇābhyām śabdabhūṣaṇaiḥ
Dativeśabdabhūṣaṇāya śabdabhūṣaṇābhyām śabdabhūṣaṇebhyaḥ
Ablativeśabdabhūṣaṇāt śabdabhūṣaṇābhyām śabdabhūṣaṇebhyaḥ
Genitiveśabdabhūṣaṇasya śabdabhūṣaṇayoḥ śabdabhūṣaṇānām
Locativeśabdabhūṣaṇe śabdabhūṣaṇayoḥ śabdabhūṣaṇeṣu

Compound śabdabhūṣaṇa -

Adverb -śabdabhūṣaṇam -śabdabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria