Declension table of ?śabdabhid

Deva

FeminineSingularDualPlural
Nominativeśabdabhit śabdabhidau śabdabhidaḥ
Vocativeśabdabhit śabdabhidau śabdabhidaḥ
Accusativeśabdabhidam śabdabhidau śabdabhidaḥ
Instrumentalśabdabhidā śabdabhidbhyām śabdabhidbhiḥ
Dativeśabdabhide śabdabhidbhyām śabdabhidbhyaḥ
Ablativeśabdabhidaḥ śabdabhidbhyām śabdabhidbhyaḥ
Genitiveśabdabhidaḥ śabdabhidoḥ śabdabhidām
Locativeśabdabhidi śabdabhidoḥ śabdabhitsu

Compound śabdabhit -

Adverb -śabdabhit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria